अब घर के सभी दुःख दूर होंगे ... बस सुबह के समय इस शाबरी कवच का एक पाठ करें


नवनाथ शाबरी देवी की कृपा से हम भक्तों को मूल शाबरी वज्र कवच नाथभक्तों के लिए दे रहे हैं।   इसके दैनिक दिनचर्या में प्रभात पठन से  वास्तु दोष,  करनी बाधा,  अकाल मृत्यु, गृह विवाद, देवघर प्राणप्रतिष्ठा, व्यवसाय वृद्धि, नौकरी में वृद्धि और सभी अतिरिक्त दुखों का समाधान होता है।

इस पाठ में, सद्गुरु महाराज के दत्तप्रबोधिनी तत्व के माध्यम से प्रोक्षण किया हुआ  है (दतप्रबोधिनी सिद्धान्त के माध्यम से समर्थन दिया जाता है) इसलिए सदगुरु स्वहस्ते (अपने हाथों से)  दासों को (साधकों को) संभालते हैं। चूंकि यह पाठ परमशक्तिमय है इसीलिए कृपया नीचे दिए गए नियमों का पालन अवश्य करें!




  • 1। सोयर (घर में नवजात बालक के जन्म के बाद के 15 दिन), सूतक और मासिक धर्म की स्थिति का पालन करना चाहिए।
  • 2। शुद्ध शाकाहारी और नामानुसंधान (नामस्मरण)  में रहें।
  • 4। किसी की निंदा और अपमान न करें।

शाबरी कवचम्

अथ ध्यानम्

ॐ नमो भगवते श्रीवीरभद्राय ।

विरुपाक्षी लं निकुंभिनी षोडशी अपचारिणी ।

वरुथिनी मांसचर्विणी ।

चें चें चें चामलरायै ।

धनं धनं कंप कंप आवेशय ।

त्रिलोकवर्ति लोकदायै ।

सहस्त्रकोटिदेवानां आकर्षय आकर्षय ।

नवकोटी गंधर्वानां आकर्षय आकर्षय ।

हंसः हंसः सर्व रक्ष l मां रक्ष l

भूतेभ्यो रक्ष । ग्रहेभ्यो रक्ष । पिशाचेभ्या रक्ष ।

शाकिनीतो रक्ष, डाकिनीतो रक्ष ।

अप्रत्यक्ष प्रत्यक्षारिष्टेभ्यो रक्ष रक्ष ।

महाशक्ते रक्ष । कवचशक्तिं रक्ष ।

रक्ष ओजंवाल । गुरुवाल ।

ॐ प्रसह हनुमंत रक्ष । 

श्रीमन्नाथगुरुत्रयं गणपतिं पीठत्रयं भैरव ॥

सिद्धाढ्यं बटुकत्रयं पदयुगं द्युतिक्रमं मंडलम् ॥

वैराटाष्ट चतुष्टयं च नवकं वैरावलीपंचकम् ।

श्रीमन्मालिनीमंत्रराजसहितं वंदे गुरोर्मंडलम् ।

जय श्रीराम ll



अथ प्रार्थना ।


ॐ र्‍हां र्‍हीं र्‍हृं क्षां क्षीं क्षूं ।

कृष्णक्षेत्रपालाय नमः l आगच्छ आगच्छ ।

बली सर्वग्रहशमन मम कार्यं कुरु कुरु स्वाहा ।

ॐ नमो ॐ र्‍हीं श्रीं क्लीं ऐं चक्रेश्र्वरी ।

शंख-चक्र गदा पद्मधारिणी ।

मम वांछित सिद्धिं वशकारिणी साक्षात् ।

सूक्ष्मस्वरुपिणी यन्मम वशगा ॐ सुरातुरा भवेयुः स्वाहा ।l

गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्र्वरः ।

गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः ॥

अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।

चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥

अरुणकिरणजालैः रंजिता सावकाशा । 

करधृतजपमाला वीणिकापुस्तहस्ता ।

इतरकर-कराढ्या फुल्लकल्हार हस्ता ।

निवसतु हृदि बाला नित्यकल्याणशीला ॥

अथ शाबरीकवचजपे विनियोगः ॥



॥ श्री ॥

॥ अथ शाबरीकवचपाठप्रारंभः ॥

ॐ सर्वविघ्ननाशाय । सर्वारिष्टनिवारणाय ।

सर्वसौख्यप्रदाय । बालानां बुद्धिप्रदाय ।

नानाप्रकारक धनवाहन भूमिप्रदाय ।

मनोवांछितफलप्रदाय । रक्षां कुरु कुरु स्वाहा ।

ॐ गुरुवे नमः ।  ॐ श्रीकृष्णाय नमः ।  

ॐ बलभद्राय नमः । ॐ श्रीरामाय नमः ।

ॐ हनुमते नमः । ॐ शिवाय नमः ।

ॐ जगन्नाथाय नमः । ॐ बद्रिनारायणाय नमः ।

ॐ दुर्गादेव्यै नमः । ॐ सूर्याय नमः ।

ॐ चंद्राय नमः । ॐ भौमाय नमः ।

ॐ बुधाय नमः । ॐ गुरुवे नमः ।

ॐ भृगवे नमः । ॐ शनैश्र्वराय नमः ।

ॐ राहवे नमः । ॐ पुच्छनायकाय नमः ।

ॐ नवग्रह रक्षां कुरु कुरु नमः । 

ॐ मन्ये वरं हरिहराय एव दृष्ट्वा ।      

दृष्टेषु तेषु हृदयं त्वयि तोषमेति ।

किं वीक्षितेन भवता भुवि अेन नान्यः 

कश्र्चिन्मनो हरति नाथ भवानतो हि ।

ॐ नमः श्रीमन्  बलभद्र l जयविजय l अपराजित l

भद्रं भद्रं कुरु कुरु स्वाहा ।

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।

धियो यो नः प्रचोदयात् ॥

सर्वविघ्नशांति कुरु कुरु स्वाहा ।

ॐ ऐं र्‍हीं क्लीं श्रीं बटुकभैरवाय ।

आपदुद्धरणाय महानमस्याय स्वरुपाय ।

दीर्घारिष्टं विनाशय विनाशय ।

नानाप्रकारभोगप्रदाय । मम सर्वारिष्टं हन हन ।

पच पच, कच कच l

राजद्वारे जयं कुरु कुरु ।

व्यवहारे लाभं वर्धय वर्धय रणे शत्रुं विनाशय विनाशय ।

सर्व बाधा निवारय निवारय । सर्वसिद्धम् कुरु कुरु । पूर्ण आयुः कुरु कुरु । हुं फट् स्वाहा ॥

ॐ नमो भगवते वासुदेवाय नमः ।

ॐ नमो भगवते विश्र्वमूर्तये नारायणाय ।

श्रीपुरुषोत्तमाय रक्ष रक्ष ।

युष्मदधीनं प्रत्यक्षं परोक्षं वा ।

अजीर्ण पच पच । 

विश्र्वमूर्ते अरीन् हन हन ।

एकाहिकं द्वयाहिकं त्र्याहिकं चातुर्थिकं ज्वरं नाशय नाशय ।

चतुरधिकान्वातान् अष्टादशक्षयरोगान्, अष्टादशकुष्टान् हन हन। 

सर्वदोषान् भंजय भंजय । तत्सर्वं नाशय नाशय ।

शोषय शोषय l आकर्षय आकर्षय ।

मम शत्रुं मारय मारय । उच्चाटय उच्चाटय, विद्वेषय विद्वेषय ।

स्तंभय स्तंभय, निवारय निवारय । 

विघ्नान् हन हन । दह दह, पच पच, 

मथ मथ, विध्वंसय विध्वंसय, विद्रावय विद्रावय 

चक्रं गृहीत्वा शीघ्रमागच्छा l चक्रेण हन हन ।

परविद्यां नाशय नाशय ।

चतुरशीतिचेटकान् विस्फोटय विस्फोटय, नाशय नाशय 

वातशूलाभिहतदृष्टीन् । सर्प-सिंह-व्याघ्र-द्विपद-चतुष्पदान । परे बाह्यांतरा दिभुव्यंतरिक्षगान् । 

अन्यानपि कांश्र्चित् देशकालस्थान् ।

सर्वान् हन हन । विष-मेघ-नदी-पर्वतादीन् ।

अष्टव्याधीन् सर्वस्थानानि रात्रि-दिन-पथग-चोरान् वशमानय वशमानय । सर्वोपद्रवान् नाशय नाशय ।

परसैन्यं विदारय विदारय परचक्रं निवारय निवारय ।

दह दह रक्षां कुरु कुरु ।

ॐ नमो भगवते ॐ नमो नारायणय हुं फट् स्वाहा ।

ठः ठः ॐ र्‍हां र्‍हीं हृदये स्वदेवता ॥

हुं फट् स्वाहा l ठः ठः ॐ र्‍हां र्‍हीं ह्दयस्थानी आत्मरुप देवता स्थिर राहो l एषा विद्या महानाम्नी पुरा दत्ता शतक्रतोः । असुरान् हन्तुं हत्वा तान् सर्वाश्र्च बलिदानवान् ।

यः पुमान् पठते नित्यं वैष्णवीं नियतात्मवान् ।

तस्य सर्वान् हिंसन्ति यस्य दृष्टिगतं विषम् ।

अन्य दृष्टिविषं चैव l न देयं संक्रमे ध्रुवम् ।

संग्रामे धारयेदंगे उत्पातशमनी स्वयम् ॥

सौभाग्यं जायते तस्य परमं नात्र संशयः ।

हूते सद्यो जयस्तस्य विघ्नं तस्य न जायते ।

किमत्र बहुनोक्तेन सर्वसौभाग्यसंपदः ।

लभते नात्र संदेहो नान्यथा गदितं भवेत् ॥

गृहीतो यदि वा यत्नं बालानां विविधैरपि ।

शीतं चोष्णतां याति उष्णः शीतमयो भवेत् ॥

नान्यथा श्रुयते विद्यां यः पठेत् कथितां मया ।

भूर्जपत्रे लिखेद्यंत्र गोरोचनमयेन च ।

इमां विद्यां शिरोबंधात्सर्वरक्षां करोतु मे ।

पुरुषस्याथवा नार्या हस्ते बद्ध्वा विचक्षणः ।

विद्रवंति प्रणश्यंति धर्मस्तिष्ठति नित्यशः ।

सर्वशत्रुभयं याति शीघ्रं ते च पलायिताः ॥

ॐ ऐं र्‍हीं क्लीं श्रीं भुवनेश्र्वर्यै । श्रीं ॐ भैरवाय नमो नमः । अथ श्रीमातंगी भेदा, द्वाविंशाक्षरो मंत्रः स मुख्यायां स्वाहातो वा l हरिः ॐ उच्छिष्ट देव्यै नमः ।

डाकिनी सुमुखि देव्यै महापिशाचिनी ।

ॐ ऐं र्‍हीं ठाः ठः द्वाविंशत ॐ चक्रीधरायाः ।

अहं रक्षां कुरु कुरु । 

सर्वबाधाहरिणी देव्यै नमो नमः ।

सर्वप्रकार बाधाशमनं अरिष्टनिवारणं कुरु कुरु ।

फट् l श्री ॐ कुब्जिका देव्यै र्‍हीं ठः स्वः ।

शीघ्रं अरिष्टनिवारण कुरु कुरु ।

देवी शाबरी क्रीं ठः स्वः ।

शारीरिकं भेदाहं माया भेदय पूर्ण आयुः कुरु ।

हेमवती मूलरक्षां कुरु ।

चामुंडायै देव्यै नमः ।

शीघ्रं विघ्ननिवारणं सर्ववायुकफपित्तरक्षां कुरु ।

भूतप्रेतपिशाचान् घातय ।

जादूटोणाशमनं कुरु । 

सती सरस्वत्यै चंडिकादेव्यै नमः गल विस्फोटकान्,

वीक्ष्य शमनं कुरु ।

महाज्वरक्षयं कुरु स्वाहा ।

सर्वसामग्रीं भोग सत्यं दिवसे दिवसे

देहि देहि रक्षां कुरु कुरु ।

क्षणे क्षणे अरिष्टं निवारय ।

दिवसे दिवसे दुःखहरणं मंगलकरणं

कार्यासिद्धिं कुरु कुरु ll

हरि ॐ श्रीरामचंद्राय नमः ।

हरिः ॐ भूर्भुवः स्वः 

चंद्रतारा-नवग्रह-शेषनाग-पृथ्वी-देव्यै नमः l

आकाश-निवासिनी सर्वारिष्टशमनं कुरु स्वाहा ॥

आयुरारोग्यमैश्र्वर्यं वित्तं ज्ञानं यशोबलम् ॥

नाभिमात्रजले स्थित्वा सहस्त्रपरिसंख्यया ॥

जपेत्कवचमिदं नित्यं वाचां सिद्धिर्भवेत्ततः ॥

अनेन विधिना भक्त्या कवचसिद्धिश्र्च जायते ॥

शतमावर्तयेद्युस्तु मुच्यते नात्र संशयः ॥

सर्वव्याधिभयस्थाने मनसाऽस्य चिंतनम् ॥

राजानो वश्यतां यांति सर्वकामार्थसिद्धये ॥

अनेन यथाशक्ति पाठेन शाबरीदेवी प्रीयतां ll

शुभं भवतु ॥ श्री सद्गुरुर्चरणार्पणमस्तू ॥  

ॐ नमो सिद्धनवकम् l अंगुष्ठाय नमः l मुखाय नमो नमः l सीरं ब्रम्ह l धुंधुकारः शिरसे ब्रम्ह l तनं तनं तनं नमो नमः l





ईस विषय के अनुरुप महत्वपुर्ण पोस्टस्...


एक टिप्पणी भेजें

0 टिप्पणियाँ

0